Declension table of ?pratibhinnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratibhinnaḥ | pratibhinnau | pratibhinnāḥ |
Vocative | pratibhinna | pratibhinnau | pratibhinnāḥ |
Accusative | pratibhinnam | pratibhinnau | pratibhinnān |
Instrumental | pratibhinnena | pratibhinnābhyām | pratibhinnaiḥ |
Dative | pratibhinnāya | pratibhinnābhyām | pratibhinnebhyaḥ |
Ablative | pratibhinnāt | pratibhinnābhyām | pratibhinnebhyaḥ |
Genitive | pratibhinnasya | pratibhinnayoḥ | pratibhinnānām |
Locative | pratibhinne | pratibhinnayoḥ | pratibhinneṣu |