Declension table of ?pratibhinna

Deva

MasculineSingularDualPlural
Nominativepratibhinnaḥ pratibhinnau pratibhinnāḥ
Vocativepratibhinna pratibhinnau pratibhinnāḥ
Accusativepratibhinnam pratibhinnau pratibhinnān
Instrumentalpratibhinnena pratibhinnābhyām pratibhinnaiḥ pratibhinnebhiḥ
Dativepratibhinnāya pratibhinnābhyām pratibhinnebhyaḥ
Ablativepratibhinnāt pratibhinnābhyām pratibhinnebhyaḥ
Genitivepratibhinnasya pratibhinnayoḥ pratibhinnānām
Locativepratibhinne pratibhinnayoḥ pratibhinneṣu

Compound pratibhinna -

Adverb -pratibhinnam -pratibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria