Declension table of ?pratibhayakarā

Deva

FeminineSingularDualPlural
Nominativepratibhayakarā pratibhayakare pratibhayakarāḥ
Vocativepratibhayakare pratibhayakare pratibhayakarāḥ
Accusativepratibhayakarām pratibhayakare pratibhayakarāḥ
Instrumentalpratibhayakarayā pratibhayakarābhyām pratibhayakarābhiḥ
Dativepratibhayakarāyai pratibhayakarābhyām pratibhayakarābhyaḥ
Ablativepratibhayakarāyāḥ pratibhayakarābhyām pratibhayakarābhyaḥ
Genitivepratibhayakarāyāḥ pratibhayakarayoḥ pratibhayakarāṇām
Locativepratibhayakarāyām pratibhayakarayoḥ pratibhayakarāsu

Adverb -pratibhayakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria