Declension table of ?pratibhayaṅkara

Deva

NeuterSingularDualPlural
Nominativepratibhayaṅkaram pratibhayaṅkare pratibhayaṅkarāṇi
Vocativepratibhayaṅkara pratibhayaṅkare pratibhayaṅkarāṇi
Accusativepratibhayaṅkaram pratibhayaṅkare pratibhayaṅkarāṇi
Instrumentalpratibhayaṅkareṇa pratibhayaṅkarābhyām pratibhayaṅkaraiḥ
Dativepratibhayaṅkarāya pratibhayaṅkarābhyām pratibhayaṅkarebhyaḥ
Ablativepratibhayaṅkarāt pratibhayaṅkarābhyām pratibhayaṅkarebhyaḥ
Genitivepratibhayaṅkarasya pratibhayaṅkarayoḥ pratibhayaṅkarāṇām
Locativepratibhayaṅkare pratibhayaṅkarayoḥ pratibhayaṅkareṣu

Compound pratibhayaṅkara -

Adverb -pratibhayaṅkaram -pratibhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria