Declension table of ?pratibhairava

Deva

NeuterSingularDualPlural
Nominativepratibhairavam pratibhairave pratibhairavāṇi
Vocativepratibhairava pratibhairave pratibhairavāṇi
Accusativepratibhairavam pratibhairave pratibhairavāṇi
Instrumentalpratibhairaveṇa pratibhairavābhyām pratibhairavaiḥ
Dativepratibhairavāya pratibhairavābhyām pratibhairavebhyaḥ
Ablativepratibhairavāt pratibhairavābhyām pratibhairavebhyaḥ
Genitivepratibhairavasya pratibhairavayoḥ pratibhairavāṇām
Locativepratibhairave pratibhairavayoḥ pratibhairaveṣu

Compound pratibhairava -

Adverb -pratibhairavam -pratibhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria