Declension table of ?pratibhairava

Deva

MasculineSingularDualPlural
Nominativepratibhairavaḥ pratibhairavau pratibhairavāḥ
Vocativepratibhairava pratibhairavau pratibhairavāḥ
Accusativepratibhairavam pratibhairavau pratibhairavān
Instrumentalpratibhairaveṇa pratibhairavābhyām pratibhairavaiḥ pratibhairavebhiḥ
Dativepratibhairavāya pratibhairavābhyām pratibhairavebhyaḥ
Ablativepratibhairavāt pratibhairavābhyām pratibhairavebhyaḥ
Genitivepratibhairavasya pratibhairavayoḥ pratibhairavāṇām
Locativepratibhairave pratibhairavayoḥ pratibhairaveṣu

Compound pratibhairava -

Adverb -pratibhairavam -pratibhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria