Declension table of ?pratibhāvavat

Deva

NeuterSingularDualPlural
Nominativepratibhāvavat pratibhāvavantī pratibhāvavatī pratibhāvavanti
Vocativepratibhāvavat pratibhāvavantī pratibhāvavatī pratibhāvavanti
Accusativepratibhāvavat pratibhāvavantī pratibhāvavatī pratibhāvavanti
Instrumentalpratibhāvavatā pratibhāvavadbhyām pratibhāvavadbhiḥ
Dativepratibhāvavate pratibhāvavadbhyām pratibhāvavadbhyaḥ
Ablativepratibhāvavataḥ pratibhāvavadbhyām pratibhāvavadbhyaḥ
Genitivepratibhāvavataḥ pratibhāvavatoḥ pratibhāvavatām
Locativepratibhāvavati pratibhāvavatoḥ pratibhāvavatsu

Adverb -pratibhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria