Declension table of ?pratibhāvatā

Deva

FeminineSingularDualPlural
Nominativepratibhāvatā pratibhāvate pratibhāvatāḥ
Vocativepratibhāvate pratibhāvate pratibhāvatāḥ
Accusativepratibhāvatām pratibhāvate pratibhāvatāḥ
Instrumentalpratibhāvatayā pratibhāvatābhyām pratibhāvatābhiḥ
Dativepratibhāvatāyai pratibhāvatābhyām pratibhāvatābhyaḥ
Ablativepratibhāvatāyāḥ pratibhāvatābhyām pratibhāvatābhyaḥ
Genitivepratibhāvatāyāḥ pratibhāvatayoḥ pratibhāvatānām
Locativepratibhāvatāyām pratibhāvatayoḥ pratibhāvatāsu

Adverb -pratibhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria