Declension table of ?pratibhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratibhāvaḥ | pratibhāvau | pratibhāvāḥ |
Vocative | pratibhāva | pratibhāvau | pratibhāvāḥ |
Accusative | pratibhāvam | pratibhāvau | pratibhāvān |
Instrumental | pratibhāvena | pratibhāvābhyām | pratibhāvaiḥ |
Dative | pratibhāvāya | pratibhāvābhyām | pratibhāvebhyaḥ |
Ablative | pratibhāvāt | pratibhāvābhyām | pratibhāvebhyaḥ |
Genitive | pratibhāvasya | pratibhāvayoḥ | pratibhāvānām |
Locative | pratibhāve | pratibhāvayoḥ | pratibhāveṣu |