Declension table of ?pratibhāva

Deva

MasculineSingularDualPlural
Nominativepratibhāvaḥ pratibhāvau pratibhāvāḥ
Vocativepratibhāva pratibhāvau pratibhāvāḥ
Accusativepratibhāvam pratibhāvau pratibhāvān
Instrumentalpratibhāvena pratibhāvābhyām pratibhāvaiḥ pratibhāvebhiḥ
Dativepratibhāvāya pratibhāvābhyām pratibhāvebhyaḥ
Ablativepratibhāvāt pratibhāvābhyām pratibhāvebhyaḥ
Genitivepratibhāvasya pratibhāvayoḥ pratibhāvānām
Locativepratibhāve pratibhāvayoḥ pratibhāveṣu

Compound pratibhāva -

Adverb -pratibhāvam -pratibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria