Declension table of ?pratibhāta

Deva

NeuterSingularDualPlural
Nominativepratibhātam pratibhāte pratibhātāni
Vocativepratibhāta pratibhāte pratibhātāni
Accusativepratibhātam pratibhāte pratibhātāni
Instrumentalpratibhātena pratibhātābhyām pratibhātaiḥ
Dativepratibhātāya pratibhātābhyām pratibhātebhyaḥ
Ablativepratibhātāt pratibhātābhyām pratibhātebhyaḥ
Genitivepratibhātasya pratibhātayoḥ pratibhātānām
Locativepratibhāte pratibhātayoḥ pratibhāteṣu

Compound pratibhāta -

Adverb -pratibhātam -pratibhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria