Declension table of ?pratibhānvitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratibhānvitā | pratibhānvite | pratibhānvitāḥ |
Vocative | pratibhānvite | pratibhānvite | pratibhānvitāḥ |
Accusative | pratibhānvitām | pratibhānvite | pratibhānvitāḥ |
Instrumental | pratibhānvitayā | pratibhānvitābhyām | pratibhānvitābhiḥ |
Dative | pratibhānvitāyai | pratibhānvitābhyām | pratibhānvitābhyaḥ |
Ablative | pratibhānvitāyāḥ | pratibhānvitābhyām | pratibhānvitābhyaḥ |
Genitive | pratibhānvitāyāḥ | pratibhānvitayoḥ | pratibhānvitānām |
Locative | pratibhānvitāyām | pratibhānvitayoḥ | pratibhānvitāsu |