Declension table of ?pratibhānvita

Deva

NeuterSingularDualPlural
Nominativepratibhānvitam pratibhānvite pratibhānvitāni
Vocativepratibhānvita pratibhānvite pratibhānvitāni
Accusativepratibhānvitam pratibhānvite pratibhānvitāni
Instrumentalpratibhānvitena pratibhānvitābhyām pratibhānvitaiḥ
Dativepratibhānvitāya pratibhānvitābhyām pratibhānvitebhyaḥ
Ablativepratibhānvitāt pratibhānvitābhyām pratibhānvitebhyaḥ
Genitivepratibhānvitasya pratibhānvitayoḥ pratibhānvitānām
Locativepratibhānvite pratibhānvitayoḥ pratibhānviteṣu

Compound pratibhānvita -

Adverb -pratibhānvitam -pratibhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria