Declension table of ?pratibhānavattva

Deva

NeuterSingularDualPlural
Nominativepratibhānavattvam pratibhānavattve pratibhānavattvāni
Vocativepratibhānavattva pratibhānavattve pratibhānavattvāni
Accusativepratibhānavattvam pratibhānavattve pratibhānavattvāni
Instrumentalpratibhānavattvena pratibhānavattvābhyām pratibhānavattvaiḥ
Dativepratibhānavattvāya pratibhānavattvābhyām pratibhānavattvebhyaḥ
Ablativepratibhānavattvāt pratibhānavattvābhyām pratibhānavattvebhyaḥ
Genitivepratibhānavattvasya pratibhānavattvayoḥ pratibhānavattvānām
Locativepratibhānavattve pratibhānavattvayoḥ pratibhānavattveṣu

Compound pratibhānavattva -

Adverb -pratibhānavattvam -pratibhānavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria