Declension table of ?pratibhānavatā

Deva

FeminineSingularDualPlural
Nominativepratibhānavatā pratibhānavate pratibhānavatāḥ
Vocativepratibhānavate pratibhānavate pratibhānavatāḥ
Accusativepratibhānavatām pratibhānavate pratibhānavatāḥ
Instrumentalpratibhānavatayā pratibhānavatābhyām pratibhānavatābhiḥ
Dativepratibhānavatāyai pratibhānavatābhyām pratibhānavatābhyaḥ
Ablativepratibhānavatāyāḥ pratibhānavatābhyām pratibhānavatābhyaḥ
Genitivepratibhānavatāyāḥ pratibhānavatayoḥ pratibhānavatānām
Locativepratibhānavatāyām pratibhānavatayoḥ pratibhānavatāsu

Adverb -pratibhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria