Declension table of ?pratibhāmukhā

Deva

FeminineSingularDualPlural
Nominativepratibhāmukhā pratibhāmukhe pratibhāmukhāḥ
Vocativepratibhāmukhe pratibhāmukhe pratibhāmukhāḥ
Accusativepratibhāmukhām pratibhāmukhe pratibhāmukhāḥ
Instrumentalpratibhāmukhayā pratibhāmukhābhyām pratibhāmukhābhiḥ
Dativepratibhāmukhāyai pratibhāmukhābhyām pratibhāmukhābhyaḥ
Ablativepratibhāmukhāyāḥ pratibhāmukhābhyām pratibhāmukhābhyaḥ
Genitivepratibhāmukhāyāḥ pratibhāmukhayoḥ pratibhāmukhānām
Locativepratibhāmukhāyām pratibhāmukhayoḥ pratibhāmukhāsu

Adverb -pratibhāmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria