Declension table of ?pratibhāmukha

Deva

NeuterSingularDualPlural
Nominativepratibhāmukham pratibhāmukhe pratibhāmukhāni
Vocativepratibhāmukha pratibhāmukhe pratibhāmukhāni
Accusativepratibhāmukham pratibhāmukhe pratibhāmukhāni
Instrumentalpratibhāmukhena pratibhāmukhābhyām pratibhāmukhaiḥ
Dativepratibhāmukhāya pratibhāmukhābhyām pratibhāmukhebhyaḥ
Ablativepratibhāmukhāt pratibhāmukhābhyām pratibhāmukhebhyaḥ
Genitivepratibhāmukhasya pratibhāmukhayoḥ pratibhāmukhānām
Locativepratibhāmukhe pratibhāmukhayoḥ pratibhāmukheṣu

Compound pratibhāmukha -

Adverb -pratibhāmukham -pratibhāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria