Declension table of ?pratibhākṣaya

Deva

MasculineSingularDualPlural
Nominativepratibhākṣayaḥ pratibhākṣayau pratibhākṣayāḥ
Vocativepratibhākṣaya pratibhākṣayau pratibhākṣayāḥ
Accusativepratibhākṣayam pratibhākṣayau pratibhākṣayān
Instrumentalpratibhākṣayeṇa pratibhākṣayābhyām pratibhākṣayaiḥ
Dativepratibhākṣayāya pratibhākṣayābhyām pratibhākṣayebhyaḥ
Ablativepratibhākṣayāt pratibhākṣayābhyām pratibhākṣayebhyaḥ
Genitivepratibhākṣayasya pratibhākṣayayoḥ pratibhākṣayāṇām
Locativepratibhākṣaye pratibhākṣayayoḥ pratibhākṣayeṣu

Compound pratibhākṣaya -

Adverb -pratibhākṣayam -pratibhākṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria