Declension table of ?pratibhāga

Deva

MasculineSingularDualPlural
Nominativepratibhāgaḥ pratibhāgau pratibhāgāḥ
Vocativepratibhāga pratibhāgau pratibhāgāḥ
Accusativepratibhāgam pratibhāgau pratibhāgān
Instrumentalpratibhāgena pratibhāgābhyām pratibhāgaiḥ pratibhāgebhiḥ
Dativepratibhāgāya pratibhāgābhyām pratibhāgebhyaḥ
Ablativepratibhāgāt pratibhāgābhyām pratibhāgebhyaḥ
Genitivepratibhāgasya pratibhāgayoḥ pratibhāgānām
Locativepratibhāge pratibhāgayoḥ pratibhāgeṣu

Compound pratibhāga -

Adverb -pratibhāgam -pratibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria