Declension table of ?pratibhāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratibhāgaḥ | pratibhāgau | pratibhāgāḥ |
Vocative | pratibhāga | pratibhāgau | pratibhāgāḥ |
Accusative | pratibhāgam | pratibhāgau | pratibhāgān |
Instrumental | pratibhāgena | pratibhāgābhyām | pratibhāgaiḥ |
Dative | pratibhāgāya | pratibhāgābhyām | pratibhāgebhyaḥ |
Ablative | pratibhāgāt | pratibhāgābhyām | pratibhāgebhyaḥ |
Genitive | pratibhāgasya | pratibhāgayoḥ | pratibhāgānām |
Locative | pratibhāge | pratibhāgayoḥ | pratibhāgeṣu |