Declension table of ?pratibhāṣya

Deva

NeuterSingularDualPlural
Nominativepratibhāṣyam pratibhāṣye pratibhāṣyāṇi
Vocativepratibhāṣya pratibhāṣye pratibhāṣyāṇi
Accusativepratibhāṣyam pratibhāṣye pratibhāṣyāṇi
Instrumentalpratibhāṣyeṇa pratibhāṣyābhyām pratibhāṣyaiḥ
Dativepratibhāṣyāya pratibhāṣyābhyām pratibhāṣyebhyaḥ
Ablativepratibhāṣyāt pratibhāṣyābhyām pratibhāṣyebhyaḥ
Genitivepratibhāṣyasya pratibhāṣyayoḥ pratibhāṣyāṇām
Locativepratibhāṣye pratibhāṣyayoḥ pratibhāṣyeṣu

Compound pratibhāṣya -

Adverb -pratibhāṣyam -pratibhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria