Declension table of ?pratibhaṭīkṛ

Deva

NeuterSingularDualPlural
Nominativepratibhaṭīkṛ pratibhaṭīkṛṇī pratibhaṭīkṝṇi
Vocativepratibhaṭīkṛ pratibhaṭīkṛṇī pratibhaṭīkṝṇi
Accusativepratibhaṭīkṛ pratibhaṭīkṛṇī pratibhaṭīkṝṇi
Instrumentalpratibhaṭīkṛṇā pratibhaṭīkṛbhyām pratibhaṭīkṛbhiḥ
Dativepratibhaṭīkṛṇe pratibhaṭīkṛbhyām pratibhaṭīkṛbhyaḥ
Ablativepratibhaṭīkṛṇaḥ pratibhaṭīkṛbhyām pratibhaṭīkṛbhyaḥ
Genitivepratibhaṭīkṛṇaḥ pratibhaṭīkṛṇoḥ pratibhaṭīkṝṇām
Locativepratibhaṭīkṛṇi pratibhaṭīkṛṇoḥ pratibhaṭīkṛṣu

Compound pratibhaṭīkṛ -

Adverb -pratibhaṭīkṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria