Declension table of ?pratibhaṭīkṛ

Deva

MasculineSingularDualPlural
Nominativepratibhaṭīkā pratibhaṭīkārau pratibhaṭīkāraḥ
Vocativepratibhaṭīkaḥ pratibhaṭīkārau pratibhaṭīkāraḥ
Accusativepratibhaṭīkāram pratibhaṭīkārau pratibhaṭīkṝn
Instrumentalpratibhaṭīkrā pratibhaṭīkṛbhyām pratibhaṭīkṛbhiḥ
Dativepratibhaṭīkre pratibhaṭīkṛbhyām pratibhaṭīkṛbhyaḥ
Ablativepratibhaṭīkuḥ pratibhaṭīkṛbhyām pratibhaṭīkṛbhyaḥ
Genitivepratibhaṭīkuḥ pratibhaṭīkroḥ pratibhaṭīkṝṇām
Locativepratibhaṭīkari pratibhaṭīkroḥ pratibhaṭīkṛṣu

Compound pratibhaṭīkṛ -

Adverb -pratibhaṭīkṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria