Declension table of ?pratibhaṭatā

Deva

FeminineSingularDualPlural
Nominativepratibhaṭatā pratibhaṭate pratibhaṭatāḥ
Vocativepratibhaṭate pratibhaṭate pratibhaṭatāḥ
Accusativepratibhaṭatām pratibhaṭate pratibhaṭatāḥ
Instrumentalpratibhaṭatayā pratibhaṭatābhyām pratibhaṭatābhiḥ
Dativepratibhaṭatāyai pratibhaṭatābhyām pratibhaṭatābhyaḥ
Ablativepratibhaṭatāyāḥ pratibhaṭatābhyām pratibhaṭatābhyaḥ
Genitivepratibhaṭatāyāḥ pratibhaṭatayoḥ pratibhaṭatānām
Locativepratibhaṭatāyām pratibhaṭatayoḥ pratibhaṭatāsu

Adverb -pratibhaṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria