Declension table of ?pratibhaṭa

Deva

MasculineSingularDualPlural
Nominativepratibhaṭaḥ pratibhaṭau pratibhaṭāḥ
Vocativepratibhaṭa pratibhaṭau pratibhaṭāḥ
Accusativepratibhaṭam pratibhaṭau pratibhaṭān
Instrumentalpratibhaṭena pratibhaṭābhyām pratibhaṭaiḥ pratibhaṭebhiḥ
Dativepratibhaṭāya pratibhaṭābhyām pratibhaṭebhyaḥ
Ablativepratibhaṭāt pratibhaṭābhyām pratibhaṭebhyaḥ
Genitivepratibhaṭasya pratibhaṭayoḥ pratibhaṭānām
Locativepratibhaṭe pratibhaṭayoḥ pratibhaṭeṣu

Compound pratibhaṭa -

Adverb -pratibhaṭam -pratibhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria