Declension table of ?pratibhaṇitā

Deva

FeminineSingularDualPlural
Nominativepratibhaṇitā pratibhaṇite pratibhaṇitāḥ
Vocativepratibhaṇite pratibhaṇite pratibhaṇitāḥ
Accusativepratibhaṇitām pratibhaṇite pratibhaṇitāḥ
Instrumentalpratibhaṇitayā pratibhaṇitābhyām pratibhaṇitābhiḥ
Dativepratibhaṇitāyai pratibhaṇitābhyām pratibhaṇitābhyaḥ
Ablativepratibhaṇitāyāḥ pratibhaṇitābhyām pratibhaṇitābhyaḥ
Genitivepratibhaṇitāyāḥ pratibhaṇitayoḥ pratibhaṇitānām
Locativepratibhaṇitāyām pratibhaṇitayoḥ pratibhaṇitāsu

Adverb -pratibhaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria