Declension table of ?pratibhaṇḍitavya

Deva

NeuterSingularDualPlural
Nominativepratibhaṇḍitavyam pratibhaṇḍitavye pratibhaṇḍitavyāni
Vocativepratibhaṇḍitavya pratibhaṇḍitavye pratibhaṇḍitavyāni
Accusativepratibhaṇḍitavyam pratibhaṇḍitavye pratibhaṇḍitavyāni
Instrumentalpratibhaṇḍitavyena pratibhaṇḍitavyābhyām pratibhaṇḍitavyaiḥ
Dativepratibhaṇḍitavyāya pratibhaṇḍitavyābhyām pratibhaṇḍitavyebhyaḥ
Ablativepratibhaṇḍitavyāt pratibhaṇḍitavyābhyām pratibhaṇḍitavyebhyaḥ
Genitivepratibhaṇḍitavyasya pratibhaṇḍitavyayoḥ pratibhaṇḍitavyānām
Locativepratibhaṇḍitavye pratibhaṇḍitavyayoḥ pratibhaṇḍitavyeṣu

Compound pratibhaṇḍitavya -

Adverb -pratibhaṇḍitavyam -pratibhaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria