Declension table of ?pratibhṛta

Deva

NeuterSingularDualPlural
Nominativepratibhṛtam pratibhṛte pratibhṛtāni
Vocativepratibhṛta pratibhṛte pratibhṛtāni
Accusativepratibhṛtam pratibhṛte pratibhṛtāni
Instrumentalpratibhṛtena pratibhṛtābhyām pratibhṛtaiḥ
Dativepratibhṛtāya pratibhṛtābhyām pratibhṛtebhyaḥ
Ablativepratibhṛtāt pratibhṛtābhyām pratibhṛtebhyaḥ
Genitivepratibhṛtasya pratibhṛtayoḥ pratibhṛtānām
Locativepratibhṛte pratibhṛtayoḥ pratibhṛteṣu

Compound pratibhṛta -

Adverb -pratibhṛtam -pratibhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria