Declension table of ?pratibandhitā

Deva

FeminineSingularDualPlural
Nominativepratibandhitā pratibandhite pratibandhitāḥ
Vocativepratibandhite pratibandhite pratibandhitāḥ
Accusativepratibandhitām pratibandhite pratibandhitāḥ
Instrumentalpratibandhitayā pratibandhitābhyām pratibandhitābhiḥ
Dativepratibandhitāyai pratibandhitābhyām pratibandhitābhyaḥ
Ablativepratibandhitāyāḥ pratibandhitābhyām pratibandhitābhyaḥ
Genitivepratibandhitāyāḥ pratibandhitayoḥ pratibandhitānām
Locativepratibandhitāyām pratibandhitayoḥ pratibandhitāsu

Adverb -pratibandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria