Declension table of ?pratibandhikā

Deva

FeminineSingularDualPlural
Nominativepratibandhikā pratibandhike pratibandhikāḥ
Vocativepratibandhike pratibandhike pratibandhikāḥ
Accusativepratibandhikām pratibandhike pratibandhikāḥ
Instrumentalpratibandhikayā pratibandhikābhyām pratibandhikābhiḥ
Dativepratibandhikāyai pratibandhikābhyām pratibandhikābhyaḥ
Ablativepratibandhikāyāḥ pratibandhikābhyām pratibandhikābhyaḥ
Genitivepratibandhikāyāḥ pratibandhikayoḥ pratibandhikānām
Locativepratibandhikāyām pratibandhikayoḥ pratibandhikāsu

Adverb -pratibandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria