Declension table of ?pratibanddhṛ

Deva

MasculineSingularDualPlural
Nominativepratibanddhā pratibanddhārau pratibanddhāraḥ
Vocativepratibanddhaḥ pratibanddhārau pratibanddhāraḥ
Accusativepratibanddhāram pratibanddhārau pratibanddhṝn
Instrumentalpratibanddhrā pratibanddhṛbhyām pratibanddhṛbhiḥ
Dativepratibanddhre pratibanddhṛbhyām pratibanddhṛbhyaḥ
Ablativepratibanddhuḥ pratibanddhṛbhyām pratibanddhṛbhyaḥ
Genitivepratibanddhuḥ pratibanddhroḥ pratibanddhṝṇām
Locativepratibanddhari pratibanddhroḥ pratibanddhṛṣu

Compound pratibanddhṛ -

Adverb -pratibanddhṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria