Declension table of ?pratibaddhatā

Deva

FeminineSingularDualPlural
Nominativepratibaddhatā pratibaddhate pratibaddhatāḥ
Vocativepratibaddhate pratibaddhate pratibaddhatāḥ
Accusativepratibaddhatām pratibaddhate pratibaddhatāḥ
Instrumentalpratibaddhatayā pratibaddhatābhyām pratibaddhatābhiḥ
Dativepratibaddhatāyai pratibaddhatābhyām pratibaddhatābhyaḥ
Ablativepratibaddhatāyāḥ pratibaddhatābhyām pratibaddhatābhyaḥ
Genitivepratibaddhatāyāḥ pratibaddhatayoḥ pratibaddhatānām
Locativepratibaddhatāyām pratibaddhatayoḥ pratibaddhatāsu

Adverb -pratibaddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria