Declension table of ?pratibaddharāgā

Deva

FeminineSingularDualPlural
Nominativepratibaddharāgā pratibaddharāge pratibaddharāgāḥ
Vocativepratibaddharāge pratibaddharāge pratibaddharāgāḥ
Accusativepratibaddharāgām pratibaddharāge pratibaddharāgāḥ
Instrumentalpratibaddharāgayā pratibaddharāgābhyām pratibaddharāgābhiḥ
Dativepratibaddharāgāyai pratibaddharāgābhyām pratibaddharāgābhyaḥ
Ablativepratibaddharāgāyāḥ pratibaddharāgābhyām pratibaddharāgābhyaḥ
Genitivepratibaddharāgāyāḥ pratibaddharāgayoḥ pratibaddharāgāṇām
Locativepratibaddharāgāyām pratibaddharāgayoḥ pratibaddharāgāsu

Adverb -pratibaddharāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria