Declension table of ?pratibaddharāga

Deva

NeuterSingularDualPlural
Nominativepratibaddharāgam pratibaddharāge pratibaddharāgāṇi
Vocativepratibaddharāga pratibaddharāge pratibaddharāgāṇi
Accusativepratibaddharāgam pratibaddharāge pratibaddharāgāṇi
Instrumentalpratibaddharāgeṇa pratibaddharāgābhyām pratibaddharāgaiḥ
Dativepratibaddharāgāya pratibaddharāgābhyām pratibaddharāgebhyaḥ
Ablativepratibaddharāgāt pratibaddharāgābhyām pratibaddharāgebhyaḥ
Genitivepratibaddharāgasya pratibaddharāgayoḥ pratibaddharāgāṇām
Locativepratibaddharāge pratibaddharāgayoḥ pratibaddharāgeṣu

Compound pratibaddharāga -

Adverb -pratibaddharāgam -pratibaddharāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria