Declension table of ?pratibaddharāga

Deva

MasculineSingularDualPlural
Nominativepratibaddharāgaḥ pratibaddharāgau pratibaddharāgāḥ
Vocativepratibaddharāga pratibaddharāgau pratibaddharāgāḥ
Accusativepratibaddharāgam pratibaddharāgau pratibaddharāgān
Instrumentalpratibaddharāgeṇa pratibaddharāgābhyām pratibaddharāgaiḥ
Dativepratibaddharāgāya pratibaddharāgābhyām pratibaddharāgebhyaḥ
Ablativepratibaddharāgāt pratibaddharāgābhyām pratibaddharāgebhyaḥ
Genitivepratibaddharāgasya pratibaddharāgayoḥ pratibaddharāgāṇām
Locativepratibaddharāge pratibaddharāgayoḥ pratibaddharāgeṣu

Compound pratibaddharāga -

Adverb -pratibaddharāgam -pratibaddharāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria