Declension table of ?pratibaddhaprasarā

Deva

FeminineSingularDualPlural
Nominativepratibaddhaprasarā pratibaddhaprasare pratibaddhaprasarāḥ
Vocativepratibaddhaprasare pratibaddhaprasare pratibaddhaprasarāḥ
Accusativepratibaddhaprasarām pratibaddhaprasare pratibaddhaprasarāḥ
Instrumentalpratibaddhaprasarayā pratibaddhaprasarābhyām pratibaddhaprasarābhiḥ
Dativepratibaddhaprasarāyai pratibaddhaprasarābhyām pratibaddhaprasarābhyaḥ
Ablativepratibaddhaprasarāyāḥ pratibaddhaprasarābhyām pratibaddhaprasarābhyaḥ
Genitivepratibaddhaprasarāyāḥ pratibaddhaprasarayoḥ pratibaddhaprasarāṇām
Locativepratibaddhaprasarāyām pratibaddhaprasarayoḥ pratibaddhaprasarāsu

Adverb -pratibaddhaprasaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria