Declension table of ?pratibaddhā

Deva

FeminineSingularDualPlural
Nominativepratibaddhā pratibaddhe pratibaddhāḥ
Vocativepratibaddhe pratibaddhe pratibaddhāḥ
Accusativepratibaddhām pratibaddhe pratibaddhāḥ
Instrumentalpratibaddhayā pratibaddhābhyām pratibaddhābhiḥ
Dativepratibaddhāyai pratibaddhābhyām pratibaddhābhyaḥ
Ablativepratibaddhāyāḥ pratibaddhābhyām pratibaddhābhyaḥ
Genitivepratibaddhāyāḥ pratibaddhayoḥ pratibaddhānām
Locativepratibaddhāyām pratibaddhayoḥ pratibaddhāsu

Adverb -pratibaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria