Declension table of ?pratiṣkaśa

Deva

MasculineSingularDualPlural
Nominativepratiṣkaśaḥ pratiṣkaśau pratiṣkaśāḥ
Vocativepratiṣkaśa pratiṣkaśau pratiṣkaśāḥ
Accusativepratiṣkaśam pratiṣkaśau pratiṣkaśān
Instrumentalpratiṣkaśena pratiṣkaśābhyām pratiṣkaśaiḥ pratiṣkaśebhiḥ
Dativepratiṣkaśāya pratiṣkaśābhyām pratiṣkaśebhyaḥ
Ablativepratiṣkaśāt pratiṣkaśābhyām pratiṣkaśebhyaḥ
Genitivepratiṣkaśasya pratiṣkaśayoḥ pratiṣkaśānām
Locativepratiṣkaśe pratiṣkaśayoḥ pratiṣkaśeṣu

Compound pratiṣkaśa -

Adverb -pratiṣkaśam -pratiṣkaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria