Declension table of ?pratiṣkasa

Deva

MasculineSingularDualPlural
Nominativepratiṣkasaḥ pratiṣkasau pratiṣkasāḥ
Vocativepratiṣkasa pratiṣkasau pratiṣkasāḥ
Accusativepratiṣkasam pratiṣkasau pratiṣkasān
Instrumentalpratiṣkasena pratiṣkasābhyām pratiṣkasaiḥ pratiṣkasebhiḥ
Dativepratiṣkasāya pratiṣkasābhyām pratiṣkasebhyaḥ
Ablativepratiṣkasāt pratiṣkasābhyām pratiṣkasebhyaḥ
Genitivepratiṣkasasya pratiṣkasayoḥ pratiṣkasānām
Locativepratiṣkase pratiṣkasayoḥ pratiṣkaseṣu

Compound pratiṣkasa -

Adverb -pratiṣkasam -pratiṣkasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria