Declension table of ?pratiṣiddhavāmā

Deva

FeminineSingularDualPlural
Nominativepratiṣiddhavāmā pratiṣiddhavāme pratiṣiddhavāmāḥ
Vocativepratiṣiddhavāme pratiṣiddhavāme pratiṣiddhavāmāḥ
Accusativepratiṣiddhavāmām pratiṣiddhavāme pratiṣiddhavāmāḥ
Instrumentalpratiṣiddhavāmayā pratiṣiddhavāmābhyām pratiṣiddhavāmābhiḥ
Dativepratiṣiddhavāmāyai pratiṣiddhavāmābhyām pratiṣiddhavāmābhyaḥ
Ablativepratiṣiddhavāmāyāḥ pratiṣiddhavāmābhyām pratiṣiddhavāmābhyaḥ
Genitivepratiṣiddhavāmāyāḥ pratiṣiddhavāmayoḥ pratiṣiddhavāmānām
Locativepratiṣiddhavāmāyām pratiṣiddhavāmayoḥ pratiṣiddhavāmāsu

Adverb -pratiṣiddhavāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria