Declension table of ?pratiṣiddhavāma

Deva

NeuterSingularDualPlural
Nominativepratiṣiddhavāmam pratiṣiddhavāme pratiṣiddhavāmāni
Vocativepratiṣiddhavāma pratiṣiddhavāme pratiṣiddhavāmāni
Accusativepratiṣiddhavāmam pratiṣiddhavāme pratiṣiddhavāmāni
Instrumentalpratiṣiddhavāmena pratiṣiddhavāmābhyām pratiṣiddhavāmaiḥ
Dativepratiṣiddhavāmāya pratiṣiddhavāmābhyām pratiṣiddhavāmebhyaḥ
Ablativepratiṣiddhavāmāt pratiṣiddhavāmābhyām pratiṣiddhavāmebhyaḥ
Genitivepratiṣiddhavāmasya pratiṣiddhavāmayoḥ pratiṣiddhavāmānām
Locativepratiṣiddhavāme pratiṣiddhavāmayoḥ pratiṣiddhavāmeṣu

Compound pratiṣiddhavāma -

Adverb -pratiṣiddhavāmam -pratiṣiddhavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria