Declension table of ?pratiṣiddhavāma

Deva

MasculineSingularDualPlural
Nominativepratiṣiddhavāmaḥ pratiṣiddhavāmau pratiṣiddhavāmāḥ
Vocativepratiṣiddhavāma pratiṣiddhavāmau pratiṣiddhavāmāḥ
Accusativepratiṣiddhavāmam pratiṣiddhavāmau pratiṣiddhavāmān
Instrumentalpratiṣiddhavāmena pratiṣiddhavāmābhyām pratiṣiddhavāmaiḥ pratiṣiddhavāmebhiḥ
Dativepratiṣiddhavāmāya pratiṣiddhavāmābhyām pratiṣiddhavāmebhyaḥ
Ablativepratiṣiddhavāmāt pratiṣiddhavāmābhyām pratiṣiddhavāmebhyaḥ
Genitivepratiṣiddhavāmasya pratiṣiddhavāmayoḥ pratiṣiddhavāmānām
Locativepratiṣiddhavāme pratiṣiddhavāmayoḥ pratiṣiddhavāmeṣu

Compound pratiṣiddhavāma -

Adverb -pratiṣiddhavāmam -pratiṣiddhavāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria