Declension table of ?pratiṣiddhasevinī

Deva

FeminineSingularDualPlural
Nominativepratiṣiddhasevinī pratiṣiddhasevinyau pratiṣiddhasevinyaḥ
Vocativepratiṣiddhasevini pratiṣiddhasevinyau pratiṣiddhasevinyaḥ
Accusativepratiṣiddhasevinīm pratiṣiddhasevinyau pratiṣiddhasevinīḥ
Instrumentalpratiṣiddhasevinyā pratiṣiddhasevinībhyām pratiṣiddhasevinībhiḥ
Dativepratiṣiddhasevinyai pratiṣiddhasevinībhyām pratiṣiddhasevinībhyaḥ
Ablativepratiṣiddhasevinyāḥ pratiṣiddhasevinībhyām pratiṣiddhasevinībhyaḥ
Genitivepratiṣiddhasevinyāḥ pratiṣiddhasevinyoḥ pratiṣiddhasevinīnām
Locativepratiṣiddhasevinyām pratiṣiddhasevinyoḥ pratiṣiddhasevinīṣu

Compound pratiṣiddhasevini - pratiṣiddhasevinī -

Adverb -pratiṣiddhasevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria