Declension table of pratiṣiddhasevanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣiddhasevanam | pratiṣiddhasevane | pratiṣiddhasevanāni |
Vocative | pratiṣiddhasevana | pratiṣiddhasevane | pratiṣiddhasevanāni |
Accusative | pratiṣiddhasevanam | pratiṣiddhasevane | pratiṣiddhasevanāni |
Instrumental | pratiṣiddhasevanena | pratiṣiddhasevanābhyām | pratiṣiddhasevanaiḥ |
Dative | pratiṣiddhasevanāya | pratiṣiddhasevanābhyām | pratiṣiddhasevanebhyaḥ |
Ablative | pratiṣiddhasevanāt | pratiṣiddhasevanābhyām | pratiṣiddhasevanebhyaḥ |
Genitive | pratiṣiddhasevanasya | pratiṣiddhasevanayoḥ | pratiṣiddhasevanānām |
Locative | pratiṣiddhasevane | pratiṣiddhasevanayoḥ | pratiṣiddhasevaneṣu |