Declension table of ?pratiṣiddhā

Deva

FeminineSingularDualPlural
Nominativepratiṣiddhā pratiṣiddhe pratiṣiddhāḥ
Vocativepratiṣiddhe pratiṣiddhe pratiṣiddhāḥ
Accusativepratiṣiddhām pratiṣiddhe pratiṣiddhāḥ
Instrumentalpratiṣiddhayā pratiṣiddhābhyām pratiṣiddhābhiḥ
Dativepratiṣiddhāyai pratiṣiddhābhyām pratiṣiddhābhyaḥ
Ablativepratiṣiddhāyāḥ pratiṣiddhābhyām pratiṣiddhābhyaḥ
Genitivepratiṣiddhāyāḥ pratiṣiddhayoḥ pratiṣiddhānām
Locativepratiṣiddhāyām pratiṣiddhayoḥ pratiṣiddhāsu

Adverb -pratiṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria