Declension table of pratiṣiddha

Deva

NeuterSingularDualPlural
Nominativepratiṣiddham pratiṣiddhe pratiṣiddhāni
Vocativepratiṣiddha pratiṣiddhe pratiṣiddhāni
Accusativepratiṣiddham pratiṣiddhe pratiṣiddhāni
Instrumentalpratiṣiddhena pratiṣiddhābhyām pratiṣiddhaiḥ
Dativepratiṣiddhāya pratiṣiddhābhyām pratiṣiddhebhyaḥ
Ablativepratiṣiddhāt pratiṣiddhābhyām pratiṣiddhebhyaḥ
Genitivepratiṣiddhasya pratiṣiddhayoḥ pratiṣiddhānām
Locativepratiṣiddhe pratiṣiddhayoḥ pratiṣiddheṣu

Compound pratiṣiddha -

Adverb -pratiṣiddham -pratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria