Declension table of pratiṣiddha

Deva

MasculineSingularDualPlural
Nominativepratiṣiddhaḥ pratiṣiddhau pratiṣiddhāḥ
Vocativepratiṣiddha pratiṣiddhau pratiṣiddhāḥ
Accusativepratiṣiddham pratiṣiddhau pratiṣiddhān
Instrumentalpratiṣiddhena pratiṣiddhābhyām pratiṣiddhaiḥ pratiṣiddhebhiḥ
Dativepratiṣiddhāya pratiṣiddhābhyām pratiṣiddhebhyaḥ
Ablativepratiṣiddhāt pratiṣiddhābhyām pratiṣiddhebhyaḥ
Genitivepratiṣiddhasya pratiṣiddhayoḥ pratiṣiddhānām
Locativepratiṣiddhe pratiṣiddhayoḥ pratiṣiddheṣu

Compound pratiṣiddha -

Adverb -pratiṣiddham -pratiṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria