Declension table of ?pratiṣevaṇa

Deva

NeuterSingularDualPlural
Nominativepratiṣevaṇam pratiṣevaṇe pratiṣevaṇāni
Vocativepratiṣevaṇa pratiṣevaṇe pratiṣevaṇāni
Accusativepratiṣevaṇam pratiṣevaṇe pratiṣevaṇāni
Instrumentalpratiṣevaṇena pratiṣevaṇābhyām pratiṣevaṇaiḥ
Dativepratiṣevaṇāya pratiṣevaṇābhyām pratiṣevaṇebhyaḥ
Ablativepratiṣevaṇāt pratiṣevaṇābhyām pratiṣevaṇebhyaḥ
Genitivepratiṣevaṇasya pratiṣevaṇayoḥ pratiṣevaṇānām
Locativepratiṣevaṇe pratiṣevaṇayoḥ pratiṣevaṇeṣu

Compound pratiṣevaṇa -

Adverb -pratiṣevaṇam -pratiṣevaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria