Declension table of ?pratiṣekya

Deva

NeuterSingularDualPlural
Nominativepratiṣekyam pratiṣekye pratiṣekyāṇi
Vocativepratiṣekya pratiṣekye pratiṣekyāṇi
Accusativepratiṣekyam pratiṣekye pratiṣekyāṇi
Instrumentalpratiṣekyeṇa pratiṣekyābhyām pratiṣekyaiḥ
Dativepratiṣekyāya pratiṣekyābhyām pratiṣekyebhyaḥ
Ablativepratiṣekyāt pratiṣekyābhyām pratiṣekyebhyaḥ
Genitivepratiṣekyasya pratiṣekyayoḥ pratiṣekyāṇām
Locativepratiṣekye pratiṣekyayoḥ pratiṣekyeṣu

Compound pratiṣekya -

Adverb -pratiṣekyam -pratiṣekyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria