Declension table of pratiṣedhya

Deva

MasculineSingularDualPlural
Nominativepratiṣedhyaḥ pratiṣedhyau pratiṣedhyāḥ
Vocativepratiṣedhya pratiṣedhyau pratiṣedhyāḥ
Accusativepratiṣedhyam pratiṣedhyau pratiṣedhyān
Instrumentalpratiṣedhyena pratiṣedhyābhyām pratiṣedhyaiḥ pratiṣedhyebhiḥ
Dativepratiṣedhyāya pratiṣedhyābhyām pratiṣedhyebhyaḥ
Ablativepratiṣedhyāt pratiṣedhyābhyām pratiṣedhyebhyaḥ
Genitivepratiṣedhyasya pratiṣedhyayoḥ pratiṣedhyānām
Locativepratiṣedhye pratiṣedhyayoḥ pratiṣedhyeṣu

Compound pratiṣedhya -

Adverb -pratiṣedhyam -pratiṣedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria