Declension table of ?pratiṣedhopamā

Deva

FeminineSingularDualPlural
Nominativepratiṣedhopamā pratiṣedhopame pratiṣedhopamāḥ
Vocativepratiṣedhopame pratiṣedhopame pratiṣedhopamāḥ
Accusativepratiṣedhopamām pratiṣedhopame pratiṣedhopamāḥ
Instrumentalpratiṣedhopamayā pratiṣedhopamābhyām pratiṣedhopamābhiḥ
Dativepratiṣedhopamāyai pratiṣedhopamābhyām pratiṣedhopamābhyaḥ
Ablativepratiṣedhopamāyāḥ pratiṣedhopamābhyām pratiṣedhopamābhyaḥ
Genitivepratiṣedhopamāyāḥ pratiṣedhopamayoḥ pratiṣedhopamānām
Locativepratiṣedhopamāyām pratiṣedhopamayoḥ pratiṣedhopamāsu

Adverb -pratiṣedhopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria