Declension table of pratiṣedhikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhikā | pratiṣedhike | pratiṣedhikāḥ |
Vocative | pratiṣedhike | pratiṣedhike | pratiṣedhikāḥ |
Accusative | pratiṣedhikām | pratiṣedhike | pratiṣedhikāḥ |
Instrumental | pratiṣedhikayā | pratiṣedhikābhyām | pratiṣedhikābhiḥ |
Dative | pratiṣedhikāyai | pratiṣedhikābhyām | pratiṣedhikābhyaḥ |
Ablative | pratiṣedhikāyāḥ | pratiṣedhikābhyām | pratiṣedhikābhyaḥ |
Genitive | pratiṣedhikāyāḥ | pratiṣedhikayoḥ | pratiṣedhikānām |
Locative | pratiṣedhikāyām | pratiṣedhikayoḥ | pratiṣedhikāsu |