Declension table of pratiṣedhayitṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣedhayitṛ | pratiṣedhayitṛṇī | pratiṣedhayitṝṇi |
Vocative | pratiṣedhayitṛ | pratiṣedhayitṛṇī | pratiṣedhayitṝṇi |
Accusative | pratiṣedhayitṛ | pratiṣedhayitṛṇī | pratiṣedhayitṝṇi |
Instrumental | pratiṣedhayitṛṇā | pratiṣedhayitṛbhyām | pratiṣedhayitṛbhiḥ |
Dative | pratiṣedhayitṛṇe | pratiṣedhayitṛbhyām | pratiṣedhayitṛbhyaḥ |
Ablative | pratiṣedhayitṛṇaḥ | pratiṣedhayitṛbhyām | pratiṣedhayitṛbhyaḥ |
Genitive | pratiṣedhayitṛṇaḥ | pratiṣedhayitṛṇoḥ | pratiṣedhayitṝṇām |
Locative | pratiṣedhayitṛṇi | pratiṣedhayitṛṇoḥ | pratiṣedhayitṛṣu |