Declension table of ?pratiṣedhayitṛ

Deva

NeuterSingularDualPlural
Nominativepratiṣedhayitṛ pratiṣedhayitṛṇī pratiṣedhayitṝṇi
Vocativepratiṣedhayitṛ pratiṣedhayitṛṇī pratiṣedhayitṝṇi
Accusativepratiṣedhayitṛ pratiṣedhayitṛṇī pratiṣedhayitṝṇi
Instrumentalpratiṣedhayitṛṇā pratiṣedhayitṛbhyām pratiṣedhayitṛbhiḥ
Dativepratiṣedhayitṛṇe pratiṣedhayitṛbhyām pratiṣedhayitṛbhyaḥ
Ablativepratiṣedhayitṛṇaḥ pratiṣedhayitṛbhyām pratiṣedhayitṛbhyaḥ
Genitivepratiṣedhayitṛṇaḥ pratiṣedhayitṛṇoḥ pratiṣedhayitṝṇām
Locativepratiṣedhayitṛṇi pratiṣedhayitṛṇoḥ pratiṣedhayitṛṣu

Compound pratiṣedhayitṛ -

Adverb -pratiṣedhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria